作业帮 > 综合 > 作业

般若波罗蜜多心经-梵语发音版

来源:学生作业帮 编辑:拍题作业网作业帮 分类:综合作业 时间:2024/03/29 20:39:26
般若波罗蜜多心经-梵语发音版
Aryavalokitesvaro bodhisattvo gambhiram prajna-paramita-caryam caramano,vyavalokati sma
panca-skanda a-sattasca svabhava sunyam
pasyati sma.
Iha Sariputra:
Rupam sunyam,
shunyataiva rupam.
Rupa na prthak sunyata,
shunyataya na prthag rupam.
yad rupam sa sunyata,
yad sunyata sa rupam.
evam-eva
vedana-samjna-samskara-vijnanam.
Iha Sariputra:sarva dharmah sunyata-laksana,
anutpanna a-niruddha,a-mala a-vimala,a-nuna a-paripurna.
Tasmat sariputra:sunyatayam na rupam,na vedana,na samjna,na samskara,na vijnanam.
Na caksu,srotra,ghrana jihva,kaya,manasa;
Na rupam,sabda,gandha,rasa,sparstavya dharma,
Na caksur-dhatur yavan na manovijnanam-dhatu.
Na avidya,na avidya-ksayo,
yavan najara-maranam,najara-marana-ksayo.
Na duhkha,samudaya,nirodha,marga.
Najnanam,na prapti,na abhi-samaya.
Tasman:na praptitva bodhisattvannam,
prajna-paramitam asritya,
vi-haratya citta avarana
citta avarana na sthitva na trasto,
vi-paryasa ati-kranta
nistha nirvanam
Tryadhva-vyavasthita
sarva buddhah
prajna-paramitam asritya anuttaram
samyak-sambodhim abhi-sambuddha.
Tasmaj jnatavyam:prajna-paramita maha-mantra,
maha-vidya-mantra,anuttara-mantra,asama-samati-mantra.
Sarva duhkha pra-samana satyam amithyatva.
Prajna-paramitam ukto mantra,tadyatha:
Gate,gate,Para gate,Para sam gate,Bodhi,svaha!(返回)
阿利亚哇罗吉帖梭啦,菩提萨埵哇甘比然伯拉芝泥亚巴拉密打查哩庵查拉玛诺,唯亚哇罗吉帝斯玛,般扎斯干达阿萨打斯查,梭巴哇循泥庵巴夏啼斯玛,一哈莎哩布特拉鲁伴循泥庵,循泥亚打一哇鲁伴.鲁巴呐卫打循泥亚打循泥亚打亚哪卫打洒鲁伴,雅鲁伴洒循泥亚打雅循泥亚打洒鲁伴,一哇庵一哇唯达哪,三泥亚三斯咯啦唯泥亚南.一哈沙哩布特拉洒诺哇大诺玛,循泥亚打喇迦哪,阿奴巴哪阿泥鲁达,阿玛啦阿唯玛啦阿奴哪阿巴哩不哪.他斯抹莎哩布特啦循泥亚打亚庵哪鲁伴,哪唯达,哪三泥亚哪三斯咯啦哪唯泥亚南,哪扎素斯罗特啦怒啦哪济哇,卡呀玛哪洒哪鲁伴萨布达干,达乐洒斯巴打唯亚大诺玛,哪扎朔达笃呀瓦哪,玛诺唯泥亚南达笃,哪哪唯第亚,哪哪唯第亚家哟,呀瓦哪洽啦玛啦南哪洽啦玛啦南家哟,那嘟卡洒目达亚泥罗达玛嘎,哪泥亚南,哪怕啦啼,哪比洒玛亚,他斯抹哪伯啦啼笃佳菩提萨笃哇南,伯啦之泥啊巴啦密淡阿斯哩第亚唯哈啦第亚,积打阿哇啦哪积打阿哇啦哪,哪期第笃玛,哪特啦斯都,唯吧哩亚洒阿第咯然打,泥斯打泥哇南,啼哩亚笃哇唯亚哇斯第打,洒诺哇菩达伯拉芝泥亚吧啦密淡,斯哩地亚阿奴打啦三雅三菩顶阿比三菩达,他斯抹泥亚打唯庵伯啦芝泥亚吧啦密打,玛哈曼特啦,玛哈唯第亚曼特啦,阿奴打啦曼特啦,阿洒玛洒玛啼曼特啦,洒哇嘟卡伯啦莎玛都萨依庵阿弥啼亚笃哇,伯啦芝泥亚吧啦密打姆卡曼热啦打第亚他嘎帖嘎帖,吧啦嘎帖,吧啦三嘎帖菩提梭哈.
感觉还是看梵语舒服些
प्रज्ञापारमिताहॄदय सूत्रं
般若波罗蜜多心经 (梵文天成体)
॥ नमः सर्वज्ञाय ॥
[归命一切智者]
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां
观自在菩萨,行深般若波罗蜜多
चरमाणो व्यवलोकयति स्म ।
时照见
पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।
五蕴皆空 [度一切苦厄]
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।
舍利子
रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।
色不异空,空不异色
यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।
色即是空,空即是色
एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।
受想行识,亦复如是
इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा
舍利子,是诸法空相
अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।
不生不灭,不垢不净,不增不减
तस्माच्चारिपुत्र शून्यतायां न रूपं
是故空中,无色
न वेदना न संज्ञा न संस्कारा न विज्ञानं ।
无受想行识
न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि
无眼耳鼻舌身意
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः
无色声香味触法
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।
无眼界,乃至无意识界
न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो
无无明,亦无明尽
यावन्न जरामरणं न जरामरणक्षयो
乃至无老死,亦无老死尽
न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ।
无苦集灭道,无智亦无得
तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य
以无所得故,菩提萨埵,依般若波罗蜜多故
विहरत्यचित्तावरणः ।
心无挂碍
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।
无挂碍故,无有恐怖,远离颠倒梦想,究竟涅盘
त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम्
三世诸佛,[依]般若波罗蜜多[故]
आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ।
依[般若波罗蜜多]故,得阿耨多罗三藐三菩提
तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो
故知般若波罗蜜多咒,是大神咒
महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः ।
是大明咒,是无上咒,是无等等咒,能除一切苦
सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः
真实不虚故,说般若波罗蜜多咒
तद्यथा ।
即说咒曰
गते गते पारगते परसंगते बोधि सवाहा ॥
掲谛,掲谛,波罗掲谛,波罗僧掲谛,菩提娑婆诃
इति प्रञापारमिताहृदयं समाप्तम् ॥
音乐:http://www.gzgxs.org/gzgxs/uploads/mp3/2.mp3
视频(带字幕):http://img1.9sky.com/flash/02flash/0_0_5975.swf